છઠનો મહાપર્વ ચાર દિવસ સુધી ચાલે છે. આ ઉત્સવ કારતક માસની શુક્લ પક્ષની ચતુર્થીથી શરૂ થઈને સપ્તમી…

InspirationA collection of 11 posts
Sometimes you might want to put your site behind closed doors If you’ve got a publication that you don’t want the world to see yet because it’s not ready to launch, you can hide your Ghost site behind a simple shared pass-phrase.
सर्वे भवन्तु सुखिनः,सर्वे सन्तु निरामयाः।सर्वे भद्राणि पश्यन्तु,मा कश्चिद्दुःखभाग्भवेत्॥ अर्थ: प्रत्येक व्यक्ति का जीवन सुखमय हो, प्रत्येक का…
या देवी सर्वभूतेषु मातृरूपेण संस्थिता।नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः॥ अर्थ: संसार के प्रत्येक प्राणी के हृदय में…
स्वस्तिप्रजाभ्यः परिपालयन्तां न्यायेन मार्गेण महीं महीशाः।गोब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु॥ अर्थ: यह श्लोक शांति, धर्म और सर्वकल्याण की…
न तातो न माता न बन्धुर्न दाता न पुत्रो न पुत्री न भृत्यो न भर्ता।न जाया न…
अस्य श्रीरामरक्षास्त्रोतमन्त्रस्य बुधकौशिक ऋषिः ।श्री सीतारामचंद्रो देवता ।अनुष्टुप छंदः। सीता शक्तिः ।श्रीमान हनुमान कीलकम ।श्री सीतारामचंद्रप्रीत्यर्थे रामरक्षास्त्रोतजपे…
1. श्री सरस्वत्यै नमः या कुन्देन्दु तुषार हार धवला,या शुभ्रवस्त्रावृता।या वीणावरदण्डमण्डितकरा,या श्वेतपद्मासना॥ अर्थ: जो कुंद के सफेद…
(भगवद गीता – अध्याय 2, श्लोक 47) कर्मण्येवाधिकारस्ते मा फलेषु कदाचन |मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मिणि || कर्मण्य-एवाधिकार…
गणेश श्लोक वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ। निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥ “हे भगवान गणेश, आपकी घुमावदार…
શાસ્ત્રો અનુસાર, આપણે દિવસમાં ત્રણ મહત્વપૂર્ણ સમયે પ્રભુને યાદ કરવા જોઈએ. આ ત્રણ સમય ત્રણ પ્રકારના દાન…
