Social Icons

WELCOME TO KIDSPOPA. THE WOLD OF STORY

×

Press ESC to close

InspirationA collection of 8 posts

Sometimes you might want to put your site behind closed doors If you’ve got a publication that you don’t want the world to see yet because it’s not ready to launch, you can hide your Ghost site behind a simple shared pass-phrase.

स्वस्तिप्रजाभ्यः परिपालयन्तां न्यायेन मार्गेण महीं महीशाः।गोब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु॥ अर्थ: यह श्लोक शांति, धर्म और सर्वकल्याण की…

अस्य श्रीरामरक्षास्त्रोतमन्त्रस्य बुधकौशिक ऋषिः ।श्री सीतारामचंद्रो देवता ।अनुष्टुप छंदः। सीता शक्तिः ।श्रीमान हनुमान कीलकम ।श्री सीतारामचंद्रप्रीत्यर्थे रामरक्षास्त्रोतजपे…

1. श्री सरस्वत्यै नमः या कुन्देन्दु तुषार हार धवला,या शुभ्रवस्त्रावृता।या वीणावरदण्डमण्डितकरा,या श्वेतपद्मासना॥ अर्थ: जो कुंद के सफेद…

(भगवद गीता – अध्याय 2, श्लोक 47) कर्मण्येवाधिकारस्ते मा फलेषु कदाचन |मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मिणि || कर्मण्य-एवाधिकार…

गणेश श्लोक वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ। निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥ “हे भगवान गणेश, आपकी घुमावदार…