स्वस्तिप्रजाभ्यः परिपालयन्तां न्यायेन मार्गेण महीं महीशाः।गोब्राह्मणेभ्यः शुभमस्तु नित्यं लोकाः समस्ताः सुखिनो भवन्तु॥ अर्थ: यह श्लोक शांति, धर्म और सर्वकल्याण की…
ShlokasA collection of 2 posts
1. श्री सरस्वत्यै नमः या कुन्देन्दु तुषार हार धवला,या शुभ्रवस्त्रावृता।या वीणावरदण्डमण्डितकरा,या श्वेतपद्मासना॥ अर्थ: जो कुंद के सफेद…